Declension table of ?kūlamāna

Deva

NeuterSingularDualPlural
Nominativekūlamānam kūlamāne kūlamānāni
Vocativekūlamāna kūlamāne kūlamānāni
Accusativekūlamānam kūlamāne kūlamānāni
Instrumentalkūlamānena kūlamānābhyām kūlamānaiḥ
Dativekūlamānāya kūlamānābhyām kūlamānebhyaḥ
Ablativekūlamānāt kūlamānābhyām kūlamānebhyaḥ
Genitivekūlamānasya kūlamānayoḥ kūlamānānām
Locativekūlamāne kūlamānayoḥ kūlamāneṣu

Compound kūlamāna -

Adverb -kūlamānam -kūlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria