Declension table of ?kūjat

Deva

MasculineSingularDualPlural
Nominativekūjan kūjantau kūjantaḥ
Vocativekūjan kūjantau kūjantaḥ
Accusativekūjantam kūjantau kūjataḥ
Instrumentalkūjatā kūjadbhyām kūjadbhiḥ
Dativekūjate kūjadbhyām kūjadbhyaḥ
Ablativekūjataḥ kūjadbhyām kūjadbhyaḥ
Genitivekūjataḥ kūjatoḥ kūjatām
Locativekūjati kūjatoḥ kūjatsu

Compound kūjat -

Adverb -kūjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria