सुबन्तावली ?कूटसङ्घटितलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकूटसङ्घटितलक्षणम् कूटसङ्घटितलक्षणे कूटसङ्घटितलक्षणानि
सम्बोधनम्कूटसङ्घटितलक्षण कूटसङ्घटितलक्षणे कूटसङ्घटितलक्षणानि
द्वितीयाकूटसङ्घटितलक्षणम् कूटसङ्घटितलक्षणे कूटसङ्घटितलक्षणानि
तृतीयाकूटसङ्घटितलक्षणेन कूटसङ्घटितलक्षणाभ्याम् कूटसङ्घटितलक्षणैः
चतुर्थीकूटसङ्घटितलक्षणाय कूटसङ्घटितलक्षणाभ्याम् कूटसङ्घटितलक्षणेभ्यः
पञ्चमीकूटसङ्घटितलक्षणात् कूटसङ्घटितलक्षणाभ्याम् कूटसङ्घटितलक्षणेभ्यः
षष्ठीकूटसङ्घटितलक्षणस्य कूटसङ्घटितलक्षणयोः कूटसङ्घटितलक्षणानाम्
सप्तमीकूटसङ्घटितलक्षणे कूटसङ्घटितलक्षणयोः कूटसङ्घटितलक्षणेषु

समास कूटसङ्घटितलक्षण

अव्यय ॰कूटसङ्घटितलक्षणम् ॰कूटसङ्घटितलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria