सुबन्तावली ?कूष्माण्डदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाकूष्माण्डदीपिका कूष्माण्डदीपिके कूष्माण्डदीपिकाः
सम्बोधनम्कूष्माण्डदीपिके कूष्माण्डदीपिके कूष्माण्डदीपिकाः
द्वितीयाकूष्माण्डदीपिकाम् कूष्माण्डदीपिके कूष्माण्डदीपिकाः
तृतीयाकूष्माण्डदीपिकया कूष्माण्डदीपिकाभ्याम् कूष्माण्डदीपिकाभिः
चतुर्थीकूष्माण्डदीपिकायै कूष्माण्डदीपिकाभ्याम् कूष्माण्डदीपिकाभ्यः
पञ्चमीकूष्माण्डदीपिकायाः कूष्माण्डदीपिकाभ्याम् कूष्माण्डदीपिकाभ्यः
षष्ठीकूष्माण्डदीपिकायाः कूष्माण्डदीपिकयोः कूष्माण्डदीपिकानाम्
सप्तमीकूष्माण्डदीपिकायाम् कूष्माण्डदीपिकयोः कूष्माण्डदीपिकासु

अव्यय ॰कूष्माण्डदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria