Declension table of ?kūḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativekūḍayiṣyat kūḍayiṣyantī kūḍayiṣyatī kūḍayiṣyanti
Vocativekūḍayiṣyat kūḍayiṣyantī kūḍayiṣyatī kūḍayiṣyanti
Accusativekūḍayiṣyat kūḍayiṣyantī kūḍayiṣyatī kūḍayiṣyanti
Instrumentalkūḍayiṣyatā kūḍayiṣyadbhyām kūḍayiṣyadbhiḥ
Dativekūḍayiṣyate kūḍayiṣyadbhyām kūḍayiṣyadbhyaḥ
Ablativekūḍayiṣyataḥ kūḍayiṣyadbhyām kūḍayiṣyadbhyaḥ
Genitivekūḍayiṣyataḥ kūḍayiṣyatoḥ kūḍayiṣyatām
Locativekūḍayiṣyati kūḍayiṣyatoḥ kūḍayiṣyatsu

Adverb -kūḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria