सुबन्तावली ?कुसुमाञ्जलिप्रकाशमकरण्ड

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमाञ्जलिप्रकाशमकरण्डः कुसुमाञ्जलिप्रकाशमकरण्डौ कुसुमाञ्जलिप्रकाशमकरण्डाः
सम्बोधनम्कुसुमाञ्जलिप्रकाशमकरण्ड कुसुमाञ्जलिप्रकाशमकरण्डौ कुसुमाञ्जलिप्रकाशमकरण्डाः
द्वितीयाकुसुमाञ्जलिप्रकाशमकरण्डम् कुसुमाञ्जलिप्रकाशमकरण्डौ कुसुमाञ्जलिप्रकाशमकरण्डान्
तृतीयाकुसुमाञ्जलिप्रकाशमकरण्डेन कुसुमाञ्जलिप्रकाशमकरण्डाभ्याम् कुसुमाञ्जलिप्रकाशमकरण्डैः कुसुमाञ्जलिप्रकाशमकरण्डेभिः
चतुर्थीकुसुमाञ्जलिप्रकाशमकरण्डाय कुसुमाञ्जलिप्रकाशमकरण्डाभ्याम् कुसुमाञ्जलिप्रकाशमकरण्डेभ्यः
पञ्चमीकुसुमाञ्जलिप्रकाशमकरण्डात् कुसुमाञ्जलिप्रकाशमकरण्डाभ्याम् कुसुमाञ्जलिप्रकाशमकरण्डेभ्यः
षष्ठीकुसुमाञ्जलिप्रकाशमकरण्डस्य कुसुमाञ्जलिप्रकाशमकरण्डयोः कुसुमाञ्जलिप्रकाशमकरण्डानाम्
सप्तमीकुसुमाञ्जलिप्रकाशमकरण्डे कुसुमाञ्जलिप्रकाशमकरण्डयोः कुसुमाञ्जलिप्रकाशमकरण्डेषु

समास कुसुमाञ्जलिप्रकाशमकरण्ड

अव्यय ॰कुसुमाञ्जलिप्रकाशमकरण्डम् ॰कुसुमाञ्जलिप्रकाशमकरण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria