सुबन्तावली ?कुसुमास्त्र

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमास्त्रः कुसुमास्त्रौ कुसुमास्त्राः
सम्बोधनम्कुसुमास्त्र कुसुमास्त्रौ कुसुमास्त्राः
द्वितीयाकुसुमास्त्रम् कुसुमास्त्रौ कुसुमास्त्रान्
तृतीयाकुसुमास्त्रेण कुसुमास्त्राभ्याम् कुसुमास्त्रैः कुसुमास्त्रेभिः
चतुर्थीकुसुमास्त्राय कुसुमास्त्राभ्याम् कुसुमास्त्रेभ्यः
पञ्चमीकुसुमास्त्रात् कुसुमास्त्राभ्याम् कुसुमास्त्रेभ्यः
षष्ठीकुसुमास्त्रस्य कुसुमास्त्रयोः कुसुमास्त्राणाम्
सप्तमीकुसुमास्त्रे कुसुमास्त्रयोः कुसुमास्त्रेषु

समास कुसुमास्त्र

अव्यय ॰कुसुमास्त्रम् ॰कुसुमास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria