सुबन्तावली ?कुरुपिशङ्गिल

Roma

पुमान्एकद्विबहु
प्रथमाकुरुपिशङ्गिलः कुरुपिशङ्गिलौ कुरुपिशङ्गिलाः
सम्बोधनम्कुरुपिशङ्गिल कुरुपिशङ्गिलौ कुरुपिशङ्गिलाः
द्वितीयाकुरुपिशङ्गिलम् कुरुपिशङ्गिलौ कुरुपिशङ्गिलान्
तृतीयाकुरुपिशङ्गिलेन कुरुपिशङ्गिलाभ्याम् कुरुपिशङ्गिलैः कुरुपिशङ्गिलेभिः
चतुर्थीकुरुपिशङ्गिलाय कुरुपिशङ्गिलाभ्याम् कुरुपिशङ्गिलेभ्यः
पञ्चमीकुरुपिशङ्गिलात् कुरुपिशङ्गिलाभ्याम् कुरुपिशङ्गिलेभ्यः
षष्ठीकुरुपिशङ्गिलस्य कुरुपिशङ्गिलयोः कुरुपिशङ्गिलानाम्
सप्तमीकुरुपिशङ्गिले कुरुपिशङ्गिलयोः कुरुपिशङ्गिलेषु

समास कुरुपिशङ्गिल

अव्यय ॰कुरुपिशङ्गिलम् ॰कुरुपिशङ्गिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria