Declension table of ?kuraṅgāyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuraṅgāyamāṇaḥ kuraṅgāyamāṇau kuraṅgāyamāṇāḥ
Vocativekuraṅgāyamāṇa kuraṅgāyamāṇau kuraṅgāyamāṇāḥ
Accusativekuraṅgāyamāṇam kuraṅgāyamāṇau kuraṅgāyamāṇān
Instrumentalkuraṅgāyamāṇena kuraṅgāyamāṇābhyām kuraṅgāyamāṇaiḥ kuraṅgāyamāṇebhiḥ
Dativekuraṅgāyamāṇāya kuraṅgāyamāṇābhyām kuraṅgāyamāṇebhyaḥ
Ablativekuraṅgāyamāṇāt kuraṅgāyamāṇābhyām kuraṅgāyamāṇebhyaḥ
Genitivekuraṅgāyamāṇasya kuraṅgāyamāṇayoḥ kuraṅgāyamāṇānām
Locativekuraṅgāyamāṇe kuraṅgāyamāṇayoḥ kuraṅgāyamāṇeṣu

Compound kuraṅgāyamāṇa -

Adverb -kuraṅgāyamāṇam -kuraṅgāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria