सुबन्तावली ?कुरब

Roma

पुमान्एकद्विबहु
प्रथमाकुरबः कुरबौ कुरबाः
सम्बोधनम्कुरब कुरबौ कुरबाः
द्वितीयाकुरबम् कुरबौ कुरबान्
तृतीयाकुरबेण कुरबाभ्याम् कुरबैः कुरबेभिः
चतुर्थीकुरबाय कुरबाभ्याम् कुरबेभ्यः
पञ्चमीकुरबात् कुरबाभ्याम् कुरबेभ्यः
षष्ठीकुरबस्य कुरबयोः कुरबाणाम्
सप्तमीकुरबे कुरबयोः कुरबेषु

समास कुरब

अव्यय ॰कुरबम् ॰कुरबात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria