Declension table of ?kunthnatī

Deva

FeminineSingularDualPlural
Nominativekunthnatī kunthnatyau kunthnatyaḥ
Vocativekunthnati kunthnatyau kunthnatyaḥ
Accusativekunthnatīm kunthnatyau kunthnatīḥ
Instrumentalkunthnatyā kunthnatībhyām kunthnatībhiḥ
Dativekunthnatyai kunthnatībhyām kunthnatībhyaḥ
Ablativekunthnatyāḥ kunthnatībhyām kunthnatībhyaḥ
Genitivekunthnatyāḥ kunthnatyoḥ kunthnatīnām
Locativekunthnatyām kunthnatyoḥ kunthnatīṣu

Compound kunthnati - kunthnatī -

Adverb -kunthnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria