Declension table of ?kunthnat

Deva

NeuterSingularDualPlural
Nominativekunthnat kunthnantī kunthnatī kunthnanti
Vocativekunthnat kunthnantī kunthnatī kunthnanti
Accusativekunthnat kunthnantī kunthnatī kunthnanti
Instrumentalkunthnatā kunthnadbhyām kunthnadbhiḥ
Dativekunthnate kunthnadbhyām kunthnadbhyaḥ
Ablativekunthnataḥ kunthnadbhyām kunthnadbhyaḥ
Genitivekunthnataḥ kunthnatoḥ kunthnatām
Locativekunthnati kunthnatoḥ kunthnatsu

Adverb -kunthnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria