सुबन्तावली ?कुन्तवनमय

Roma

पुमान्एकद्विबहु
प्रथमाकुन्तवनमयः कुन्तवनमयौ कुन्तवनमयाः
सम्बोधनम्कुन्तवनमय कुन्तवनमयौ कुन्तवनमयाः
द्वितीयाकुन्तवनमयम् कुन्तवनमयौ कुन्तवनमयान्
तृतीयाकुन्तवनमयेन कुन्तवनमयाभ्याम् कुन्तवनमयैः कुन्तवनमयेभिः
चतुर्थीकुन्तवनमयाय कुन्तवनमयाभ्याम् कुन्तवनमयेभ्यः
पञ्चमीकुन्तवनमयात् कुन्तवनमयाभ्याम् कुन्तवनमयेभ्यः
षष्ठीकुन्तवनमयस्य कुन्तवनमययोः कुन्तवनमयानाम्
सप्तमीकुन्तवनमये कुन्तवनमययोः कुन्तवनमयेषु

समास कुन्तवनमय

अव्यय ॰कुन्तवनमयम् ॰कुन्तवनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria