Declension table of ?kundryamāṇa

Deva

MasculineSingularDualPlural
Nominativekundryamāṇaḥ kundryamāṇau kundryamāṇāḥ
Vocativekundryamāṇa kundryamāṇau kundryamāṇāḥ
Accusativekundryamāṇam kundryamāṇau kundryamāṇān
Instrumentalkundryamāṇena kundryamāṇābhyām kundryamāṇaiḥ kundryamāṇebhiḥ
Dativekundryamāṇāya kundryamāṇābhyām kundryamāṇebhyaḥ
Ablativekundryamāṇāt kundryamāṇābhyām kundryamāṇebhyaḥ
Genitivekundryamāṇasya kundryamāṇayoḥ kundryamāṇānām
Locativekundryamāṇe kundryamāṇayoḥ kundryamāṇeṣu

Compound kundryamāṇa -

Adverb -kundryamāṇam -kundryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria