Declension table of ?kundritavatī

Deva

FeminineSingularDualPlural
Nominativekundritavatī kundritavatyau kundritavatyaḥ
Vocativekundritavati kundritavatyau kundritavatyaḥ
Accusativekundritavatīm kundritavatyau kundritavatīḥ
Instrumentalkundritavatyā kundritavatībhyām kundritavatībhiḥ
Dativekundritavatyai kundritavatībhyām kundritavatībhyaḥ
Ablativekundritavatyāḥ kundritavatībhyām kundritavatībhyaḥ
Genitivekundritavatyāḥ kundritavatyoḥ kundritavatīnām
Locativekundritavatyām kundritavatyoḥ kundritavatīṣu

Compound kundritavati - kundritavatī -

Adverb -kundritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria