Declension table of ?kundritavat

Deva

MasculineSingularDualPlural
Nominativekundritavān kundritavantau kundritavantaḥ
Vocativekundritavan kundritavantau kundritavantaḥ
Accusativekundritavantam kundritavantau kundritavataḥ
Instrumentalkundritavatā kundritavadbhyām kundritavadbhiḥ
Dativekundritavate kundritavadbhyām kundritavadbhyaḥ
Ablativekundritavataḥ kundritavadbhyām kundritavadbhyaḥ
Genitivekundritavataḥ kundritavatoḥ kundritavatām
Locativekundritavati kundritavatoḥ kundritavatsu

Compound kundritavat -

Adverb -kundritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria