Declension table of ?kundrayiṣyat

Deva

MasculineSingularDualPlural
Nominativekundrayiṣyan kundrayiṣyantau kundrayiṣyantaḥ
Vocativekundrayiṣyan kundrayiṣyantau kundrayiṣyantaḥ
Accusativekundrayiṣyantam kundrayiṣyantau kundrayiṣyataḥ
Instrumentalkundrayiṣyatā kundrayiṣyadbhyām kundrayiṣyadbhiḥ
Dativekundrayiṣyate kundrayiṣyadbhyām kundrayiṣyadbhyaḥ
Ablativekundrayiṣyataḥ kundrayiṣyadbhyām kundrayiṣyadbhyaḥ
Genitivekundrayiṣyataḥ kundrayiṣyatoḥ kundrayiṣyatām
Locativekundrayiṣyati kundrayiṣyatoḥ kundrayiṣyatsu

Compound kundrayiṣyat -

Adverb -kundrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria