Declension table of ?kundrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekundrayiṣyantī kundrayiṣyantyau kundrayiṣyantyaḥ
Vocativekundrayiṣyanti kundrayiṣyantyau kundrayiṣyantyaḥ
Accusativekundrayiṣyantīm kundrayiṣyantyau kundrayiṣyantīḥ
Instrumentalkundrayiṣyantyā kundrayiṣyantībhyām kundrayiṣyantībhiḥ
Dativekundrayiṣyantyai kundrayiṣyantībhyām kundrayiṣyantībhyaḥ
Ablativekundrayiṣyantyāḥ kundrayiṣyantībhyām kundrayiṣyantībhyaḥ
Genitivekundrayiṣyantyāḥ kundrayiṣyantyoḥ kundrayiṣyantīnām
Locativekundrayiṣyantyām kundrayiṣyantyoḥ kundrayiṣyantīṣu

Compound kundrayiṣyanti - kundrayiṣyantī -

Adverb -kundrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria