Declension table of ?kundrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekundrayiṣyamāṇā kundrayiṣyamāṇe kundrayiṣyamāṇāḥ
Vocativekundrayiṣyamāṇe kundrayiṣyamāṇe kundrayiṣyamāṇāḥ
Accusativekundrayiṣyamāṇām kundrayiṣyamāṇe kundrayiṣyamāṇāḥ
Instrumentalkundrayiṣyamāṇayā kundrayiṣyamāṇābhyām kundrayiṣyamāṇābhiḥ
Dativekundrayiṣyamāṇāyai kundrayiṣyamāṇābhyām kundrayiṣyamāṇābhyaḥ
Ablativekundrayiṣyamāṇāyāḥ kundrayiṣyamāṇābhyām kundrayiṣyamāṇābhyaḥ
Genitivekundrayiṣyamāṇāyāḥ kundrayiṣyamāṇayoḥ kundrayiṣyamāṇānām
Locativekundrayiṣyamāṇāyām kundrayiṣyamāṇayoḥ kundrayiṣyamāṇāsu

Adverb -kundrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria