Declension table of ?kundrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekundrayiṣyamāṇam kundrayiṣyamāṇe kundrayiṣyamāṇāni
Vocativekundrayiṣyamāṇa kundrayiṣyamāṇe kundrayiṣyamāṇāni
Accusativekundrayiṣyamāṇam kundrayiṣyamāṇe kundrayiṣyamāṇāni
Instrumentalkundrayiṣyamāṇena kundrayiṣyamāṇābhyām kundrayiṣyamāṇaiḥ
Dativekundrayiṣyamāṇāya kundrayiṣyamāṇābhyām kundrayiṣyamāṇebhyaḥ
Ablativekundrayiṣyamāṇāt kundrayiṣyamāṇābhyām kundrayiṣyamāṇebhyaḥ
Genitivekundrayiṣyamāṇasya kundrayiṣyamāṇayoḥ kundrayiṣyamāṇānām
Locativekundrayiṣyamāṇe kundrayiṣyamāṇayoḥ kundrayiṣyamāṇeṣu

Compound kundrayiṣyamāṇa -

Adverb -kundrayiṣyamāṇam -kundrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria