Declension table of ?kumbayiṣyat

Deva

NeuterSingularDualPlural
Nominativekumbayiṣyat kumbayiṣyantī kumbayiṣyatī kumbayiṣyanti
Vocativekumbayiṣyat kumbayiṣyantī kumbayiṣyatī kumbayiṣyanti
Accusativekumbayiṣyat kumbayiṣyantī kumbayiṣyatī kumbayiṣyanti
Instrumentalkumbayiṣyatā kumbayiṣyadbhyām kumbayiṣyadbhiḥ
Dativekumbayiṣyate kumbayiṣyadbhyām kumbayiṣyadbhyaḥ
Ablativekumbayiṣyataḥ kumbayiṣyadbhyām kumbayiṣyadbhyaḥ
Genitivekumbayiṣyataḥ kumbayiṣyatoḥ kumbayiṣyatām
Locativekumbayiṣyati kumbayiṣyatoḥ kumbayiṣyatsu

Adverb -kumbayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria