Declension table of ?kumbayiṣyat

Deva

MasculineSingularDualPlural
Nominativekumbayiṣyan kumbayiṣyantau kumbayiṣyantaḥ
Vocativekumbayiṣyan kumbayiṣyantau kumbayiṣyantaḥ
Accusativekumbayiṣyantam kumbayiṣyantau kumbayiṣyataḥ
Instrumentalkumbayiṣyatā kumbayiṣyadbhyām kumbayiṣyadbhiḥ
Dativekumbayiṣyate kumbayiṣyadbhyām kumbayiṣyadbhyaḥ
Ablativekumbayiṣyataḥ kumbayiṣyadbhyām kumbayiṣyadbhyaḥ
Genitivekumbayiṣyataḥ kumbayiṣyatoḥ kumbayiṣyatām
Locativekumbayiṣyati kumbayiṣyatoḥ kumbayiṣyatsu

Compound kumbayiṣyat -

Adverb -kumbayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria