Declension table of ?kumbayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekumbayiṣyamāṇā kumbayiṣyamāṇe kumbayiṣyamāṇāḥ
Vocativekumbayiṣyamāṇe kumbayiṣyamāṇe kumbayiṣyamāṇāḥ
Accusativekumbayiṣyamāṇām kumbayiṣyamāṇe kumbayiṣyamāṇāḥ
Instrumentalkumbayiṣyamāṇayā kumbayiṣyamāṇābhyām kumbayiṣyamāṇābhiḥ
Dativekumbayiṣyamāṇāyai kumbayiṣyamāṇābhyām kumbayiṣyamāṇābhyaḥ
Ablativekumbayiṣyamāṇāyāḥ kumbayiṣyamāṇābhyām kumbayiṣyamāṇābhyaḥ
Genitivekumbayiṣyamāṇāyāḥ kumbayiṣyamāṇayoḥ kumbayiṣyamāṇānām
Locativekumbayiṣyamāṇāyām kumbayiṣyamāṇayoḥ kumbayiṣyamāṇāsu

Adverb -kumbayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria