Declension table of ?kumbayamāna

Deva

NeuterSingularDualPlural
Nominativekumbayamānam kumbayamāne kumbayamānāni
Vocativekumbayamāna kumbayamāne kumbayamānāni
Accusativekumbayamānam kumbayamāne kumbayamānāni
Instrumentalkumbayamānena kumbayamānābhyām kumbayamānaiḥ
Dativekumbayamānāya kumbayamānābhyām kumbayamānebhyaḥ
Ablativekumbayamānāt kumbayamānābhyām kumbayamānebhyaḥ
Genitivekumbayamānasya kumbayamānayoḥ kumbayamānānām
Locativekumbayamāne kumbayamānayoḥ kumbayamāneṣu

Compound kumbayamāna -

Adverb -kumbayamānam -kumbayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria