Declension table of ?kumbayamāna

Deva

MasculineSingularDualPlural
Nominativekumbayamānaḥ kumbayamānau kumbayamānāḥ
Vocativekumbayamāna kumbayamānau kumbayamānāḥ
Accusativekumbayamānam kumbayamānau kumbayamānān
Instrumentalkumbayamānena kumbayamānābhyām kumbayamānaiḥ kumbayamānebhiḥ
Dativekumbayamānāya kumbayamānābhyām kumbayamānebhyaḥ
Ablativekumbayamānāt kumbayamānābhyām kumbayamānebhyaḥ
Genitivekumbayamānasya kumbayamānayoḥ kumbayamānānām
Locativekumbayamāne kumbayamānayoḥ kumbayamāneṣu

Compound kumbayamāna -

Adverb -kumbayamānam -kumbayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria