सुबन्तावली ?कुमारिलस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाकुमारिलस्वामी कुमारिलस्वामिनौ कुमारिलस्वामिनः
सम्बोधनम्कुमारिलस्वामिन् कुमारिलस्वामिनौ कुमारिलस्वामिनः
द्वितीयाकुमारिलस्वामिनम् कुमारिलस्वामिनौ कुमारिलस्वामिनः
तृतीयाकुमारिलस्वामिना कुमारिलस्वामिभ्याम् कुमारिलस्वामिभिः
चतुर्थीकुमारिलस्वामिने कुमारिलस्वामिभ्याम् कुमारिलस्वामिभ्यः
पञ्चमीकुमारिलस्वामिनः कुमारिलस्वामिभ्याम् कुमारिलस्वामिभ्यः
षष्ठीकुमारिलस्वामिनः कुमारिलस्वामिनोः कुमारिलस्वामिनाम्
सप्तमीकुमारिलस्वामिनि कुमारिलस्वामिनोः कुमारिलस्वामिषु

समास कुमारिलस्वामि

अव्यय ॰कुमारिलस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria