सुबन्तावली ?कुहकस्वर

Roma

पुमान्एकद्विबहु
प्रथमाकुहकस्वरः कुहकस्वरौ कुहकस्वराः
सम्बोधनम्कुहकस्वर कुहकस्वरौ कुहकस्वराः
द्वितीयाकुहकस्वरम् कुहकस्वरौ कुहकस्वरान्
तृतीयाकुहकस्वरेण कुहकस्वराभ्याम् कुहकस्वरैः कुहकस्वरेभिः
चतुर्थीकुहकस्वराय कुहकस्वराभ्याम् कुहकस्वरेभ्यः
पञ्चमीकुहकस्वरात् कुहकस्वराभ्याम् कुहकस्वरेभ्यः
षष्ठीकुहकस्वरस्य कुहकस्वरयोः कुहकस्वराणाम्
सप्तमीकुहकस्वरे कुहकस्वरयोः कुहकस्वरेषु

समास कुहकस्वर

अव्यय ॰कुहकस्वरम् ॰कुहकस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria