सुबन्तावली ?कुहकजीवक

Roma

पुमान्एकद्विबहु
प्रथमाकुहकजीवकः कुहकजीवकौ कुहकजीवकाः
सम्बोधनम्कुहकजीवक कुहकजीवकौ कुहकजीवकाः
द्वितीयाकुहकजीवकम् कुहकजीवकौ कुहकजीवकान्
तृतीयाकुहकजीवकेन कुहकजीवकाभ्याम् कुहकजीवकैः कुहकजीवकेभिः
चतुर्थीकुहकजीवकाय कुहकजीवकाभ्याम् कुहकजीवकेभ्यः
पञ्चमीकुहकजीवकात् कुहकजीवकाभ्याम् कुहकजीवकेभ्यः
षष्ठीकुहकजीवकस्य कुहकजीवकयोः कुहकजीवकानाम्
सप्तमीकुहकजीवके कुहकजीवकयोः कुहकजीवकेषु

समास कुहकजीवक

अव्यय ॰कुहकजीवकम् ॰कुहकजीवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria