सुबन्तावली ?कुष्ठहर

Roma

पुमान्एकद्विबहु
प्रथमाकुष्ठहरः कुष्ठहरौ कुष्ठहराः
सम्बोधनम्कुष्ठहर कुष्ठहरौ कुष्ठहराः
द्वितीयाकुष्ठहरम् कुष्ठहरौ कुष्ठहरान्
तृतीयाकुष्ठहरेण कुष्ठहराभ्याम् कुष्ठहरैः कुष्ठहरेभिः
चतुर्थीकुष्ठहराय कुष्ठहराभ्याम् कुष्ठहरेभ्यः
पञ्चमीकुष्ठहरात् कुष्ठहराभ्याम् कुष्ठहरेभ्यः
षष्ठीकुष्ठहरस्य कुष्ठहरयोः कुष्ठहराणाम्
सप्तमीकुष्ठहरे कुष्ठहरयोः कुष्ठहरेषु

समास कुष्ठहर

अव्यय ॰कुष्ठहरम् ॰कुष्ठहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria