सुबन्तावली ?कुण्डलोद्द्योतितानन

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डलोद्द्योतिताननः कुण्डलोद्द्योतिताननौ कुण्डलोद्द्योतिताननाः
सम्बोधनम्कुण्डलोद्द्योतितानन कुण्डलोद्द्योतिताननौ कुण्डलोद्द्योतिताननाः
द्वितीयाकुण्डलोद्द्योतिताननम् कुण्डलोद्द्योतिताननौ कुण्डलोद्द्योतिताननान्
तृतीयाकुण्डलोद्द्योतिताननेन कुण्डलोद्द्योतिताननाभ्याम् कुण्डलोद्द्योतिताननैः कुण्डलोद्द्योतिताननेभिः
चतुर्थीकुण्डलोद्द्योतिताननाय कुण्डलोद्द्योतिताननाभ्याम् कुण्डलोद्द्योतिताननेभ्यः
पञ्चमीकुण्डलोद्द्योतिताननात् कुण्डलोद्द्योतिताननाभ्याम् कुण्डलोद्द्योतिताननेभ्यः
षष्ठीकुण्डलोद्द्योतिताननस्य कुण्डलोद्द्योतिताननयोः कुण्डलोद्द्योतिताननानाम्
सप्तमीकुण्डलोद्द्योतितानने कुण्डलोद्द्योतिताननयोः कुण्डलोद्द्योतिताननेषु

समास कुण्डलोद्द्योतितानन

अव्यय ॰कुण्डलोद्द्योतिताननम् ॰कुण्डलोद्द्योतिताननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria