Declension table of ?kuñciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuñciṣyamāṇam kuñciṣyamāṇe kuñciṣyamāṇāni
Vocativekuñciṣyamāṇa kuñciṣyamāṇe kuñciṣyamāṇāni
Accusativekuñciṣyamāṇam kuñciṣyamāṇe kuñciṣyamāṇāni
Instrumentalkuñciṣyamāṇena kuñciṣyamāṇābhyām kuñciṣyamāṇaiḥ
Dativekuñciṣyamāṇāya kuñciṣyamāṇābhyām kuñciṣyamāṇebhyaḥ
Ablativekuñciṣyamāṇāt kuñciṣyamāṇābhyām kuñciṣyamāṇebhyaḥ
Genitivekuñciṣyamāṇasya kuñciṣyamāṇayoḥ kuñciṣyamāṇānām
Locativekuñciṣyamāṇe kuñciṣyamāṇayoḥ kuñciṣyamāṇeṣu

Compound kuñciṣyamāṇa -

Adverb -kuñciṣyamāṇam -kuñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria