सुबन्तावली ?क्रूररव

Roma

पुमान्एकद्विबहु
प्रथमाक्रूररवः क्रूररवौ क्रूररवाः
सम्बोधनम्क्रूररव क्रूररवौ क्रूररवाः
द्वितीयाक्रूररवम् क्रूररवौ क्रूररवान्
तृतीयाक्रूररवेण क्रूररवाभ्याम् क्रूररवैः क्रूररवेभिः
चतुर्थीक्रूररवाय क्रूररवाभ्याम् क्रूररवेभ्यः
पञ्चमीक्रूररवात् क्रूररवाभ्याम् क्रूररवेभ्यः
षष्ठीक्रूररवस्य क्रूररवयोः क्रूररवाणाम्
सप्तमीक्रूररवे क्रूररवयोः क्रूररवेषु

समास क्रूररव

अव्यय ॰क्रूररवम् ॰क्रूररवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria