Declension table of ?krodhaparyākulā

Deva

FeminineSingularDualPlural
Nominativekrodhaparyākulā krodhaparyākule krodhaparyākulāḥ
Vocativekrodhaparyākule krodhaparyākule krodhaparyākulāḥ
Accusativekrodhaparyākulām krodhaparyākule krodhaparyākulāḥ
Instrumentalkrodhaparyākulayā krodhaparyākulābhyām krodhaparyākulābhiḥ
Dativekrodhaparyākulāyai krodhaparyākulābhyām krodhaparyākulābhyaḥ
Ablativekrodhaparyākulāyāḥ krodhaparyākulābhyām krodhaparyākulābhyaḥ
Genitivekrodhaparyākulāyāḥ krodhaparyākulayoḥ krodhaparyākulānām
Locativekrodhaparyākulāyām krodhaparyākulayoḥ krodhaparyākulāsu

Adverb -krodhaparyākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria