सुबन्तावली ?क्रोधामर्षजिह्मभ्रू

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रोधामर्षजिह्मभ्रु क्रोधामर्षजिह्मभ्रुणी क्रोधामर्षजिह्मभ्रूणि
सम्बोधनम्क्रोधामर्षजिह्मभ्रु क्रोधामर्षजिह्मभ्रुणी क्रोधामर्षजिह्मभ्रूणि
द्वितीयाक्रोधामर्षजिह्मभ्रु क्रोधामर्षजिह्मभ्रुणी क्रोधामर्षजिह्मभ्रूणि
तृतीयाक्रोधामर्षजिह्मभ्रुणा क्रोधामर्षजिह्मभ्रुभ्याम् क्रोधामर्षजिह्मभ्रुभिः
चतुर्थीक्रोधामर्षजिह्मभ्रुणे क्रोधामर्षजिह्मभ्रुभ्याम् क्रोधामर्षजिह्मभ्रुभ्यः
पञ्चमीक्रोधामर्षजिह्मभ्रुणः क्रोधामर्षजिह्मभ्रुभ्याम् क्रोधामर्षजिह्मभ्रुभ्यः
षष्ठीक्रोधामर्षजिह्मभ्रुणः क्रोधामर्षजिह्मभ्रुणोः क्रोधामर्षजिह्मभ्रूणाम्
सप्तमीक्रोधामर्षजिह्मभ्रुणि क्रोधामर्षजिह्मभ्रुणोः क्रोधामर्षजिह्मभ्रुषु

समास क्रोधामर्षजिह्मभ्रु

अव्यय ॰क्रोधामर्षजिह्मभ्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria