सुबन्तावली ?क्रोष्टुपुच्छी

Roma

स्त्रीएकद्विबहु
प्रथमाक्रोष्टुपुच्छी क्रोष्टुपुच्छ्यौ क्रोष्टुपुच्छ्यः
सम्बोधनम्क्रोष्टुपुच्छि क्रोष्टुपुच्छ्यौ क्रोष्टुपुच्छ्यः
द्वितीयाक्रोष्टुपुच्छीम् क्रोष्टुपुच्छ्यौ क्रोष्टुपुच्छीः
तृतीयाक्रोष्टुपुच्छ्या क्रोष्टुपुच्छीभ्याम् क्रोष्टुपुच्छीभिः
चतुर्थीक्रोष्टुपुच्छ्यै क्रोष्टुपुच्छीभ्याम् क्रोष्टुपुच्छीभ्यः
पञ्चमीक्रोष्टुपुच्छ्याः क्रोष्टुपुच्छीभ्याम् क्रोष्टुपुच्छीभ्यः
षष्ठीक्रोष्टुपुच्छ्याः क्रोष्टुपुच्छ्योः क्रोष्टुपुच्छीनाम्
सप्तमीक्रोष्टुपुच्छ्याम् क्रोष्टुपुच्छ्योः क्रोष्टुपुच्छीषु

समास क्रोष्टुपुच्छि क्रोष्टुपुच्छी

अव्यय ॰क्रोष्टुपुच्छि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria