Declension table of ?kroḍitavatī

Deva

FeminineSingularDualPlural
Nominativekroḍitavatī kroḍitavatyau kroḍitavatyaḥ
Vocativekroḍitavati kroḍitavatyau kroḍitavatyaḥ
Accusativekroḍitavatīm kroḍitavatyau kroḍitavatīḥ
Instrumentalkroḍitavatyā kroḍitavatībhyām kroḍitavatībhiḥ
Dativekroḍitavatyai kroḍitavatībhyām kroḍitavatībhyaḥ
Ablativekroḍitavatyāḥ kroḍitavatībhyām kroḍitavatībhyaḥ
Genitivekroḍitavatyāḥ kroḍitavatyoḥ kroḍitavatīnām
Locativekroḍitavatyām kroḍitavatyoḥ kroḍitavatīṣu

Compound kroḍitavati - kroḍitavatī -

Adverb -kroḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria