Declension table of ?kroḍita

Deva

MasculineSingularDualPlural
Nominativekroḍitaḥ kroḍitau kroḍitāḥ
Vocativekroḍita kroḍitau kroḍitāḥ
Accusativekroḍitam kroḍitau kroḍitān
Instrumentalkroḍitena kroḍitābhyām kroḍitaiḥ kroḍitebhiḥ
Dativekroḍitāya kroḍitābhyām kroḍitebhyaḥ
Ablativekroḍitāt kroḍitābhyām kroḍitebhyaḥ
Genitivekroḍitasya kroḍitayoḥ kroḍitānām
Locativekroḍite kroḍitayoḥ kroḍiteṣu

Compound kroḍita -

Adverb -kroḍitam -kroḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria