Declension table of ?kroḍayitavya

Deva

NeuterSingularDualPlural
Nominativekroḍayitavyam kroḍayitavye kroḍayitavyāni
Vocativekroḍayitavya kroḍayitavye kroḍayitavyāni
Accusativekroḍayitavyam kroḍayitavye kroḍayitavyāni
Instrumentalkroḍayitavyena kroḍayitavyābhyām kroḍayitavyaiḥ
Dativekroḍayitavyāya kroḍayitavyābhyām kroḍayitavyebhyaḥ
Ablativekroḍayitavyāt kroḍayitavyābhyām kroḍayitavyebhyaḥ
Genitivekroḍayitavyasya kroḍayitavyayoḥ kroḍayitavyānām
Locativekroḍayitavye kroḍayitavyayoḥ kroḍayitavyeṣu

Compound kroḍayitavya -

Adverb -kroḍayitavyam -kroḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria