Declension table of ?kroḍayitavya

Deva

MasculineSingularDualPlural
Nominativekroḍayitavyaḥ kroḍayitavyau kroḍayitavyāḥ
Vocativekroḍayitavya kroḍayitavyau kroḍayitavyāḥ
Accusativekroḍayitavyam kroḍayitavyau kroḍayitavyān
Instrumentalkroḍayitavyena kroḍayitavyābhyām kroḍayitavyaiḥ kroḍayitavyebhiḥ
Dativekroḍayitavyāya kroḍayitavyābhyām kroḍayitavyebhyaḥ
Ablativekroḍayitavyāt kroḍayitavyābhyām kroḍayitavyebhyaḥ
Genitivekroḍayitavyasya kroḍayitavyayoḥ kroḍayitavyānām
Locativekroḍayitavye kroḍayitavyayoḥ kroḍayitavyeṣu

Compound kroḍayitavya -

Adverb -kroḍayitavyam -kroḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria