Declension table of ?kroḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativekroḍayiṣyat kroḍayiṣyantī kroḍayiṣyatī kroḍayiṣyanti
Vocativekroḍayiṣyat kroḍayiṣyantī kroḍayiṣyatī kroḍayiṣyanti
Accusativekroḍayiṣyat kroḍayiṣyantī kroḍayiṣyatī kroḍayiṣyanti
Instrumentalkroḍayiṣyatā kroḍayiṣyadbhyām kroḍayiṣyadbhiḥ
Dativekroḍayiṣyate kroḍayiṣyadbhyām kroḍayiṣyadbhyaḥ
Ablativekroḍayiṣyataḥ kroḍayiṣyadbhyām kroḍayiṣyadbhyaḥ
Genitivekroḍayiṣyataḥ kroḍayiṣyatoḥ kroḍayiṣyatām
Locativekroḍayiṣyati kroḍayiṣyatoḥ kroḍayiṣyatsu

Adverb -kroḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria