Declension table of ?kroḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekroḍayiṣyan kroḍayiṣyantau kroḍayiṣyantaḥ
Vocativekroḍayiṣyan kroḍayiṣyantau kroḍayiṣyantaḥ
Accusativekroḍayiṣyantam kroḍayiṣyantau kroḍayiṣyataḥ
Instrumentalkroḍayiṣyatā kroḍayiṣyadbhyām kroḍayiṣyadbhiḥ
Dativekroḍayiṣyate kroḍayiṣyadbhyām kroḍayiṣyadbhyaḥ
Ablativekroḍayiṣyataḥ kroḍayiṣyadbhyām kroḍayiṣyadbhyaḥ
Genitivekroḍayiṣyataḥ kroḍayiṣyatoḥ kroḍayiṣyatām
Locativekroḍayiṣyati kroḍayiṣyatoḥ kroḍayiṣyatsu

Compound kroḍayiṣyat -

Adverb -kroḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria