Declension table of ?kroḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekroḍayiṣyantī kroḍayiṣyantyau kroḍayiṣyantyaḥ
Vocativekroḍayiṣyanti kroḍayiṣyantyau kroḍayiṣyantyaḥ
Accusativekroḍayiṣyantīm kroḍayiṣyantyau kroḍayiṣyantīḥ
Instrumentalkroḍayiṣyantyā kroḍayiṣyantībhyām kroḍayiṣyantībhiḥ
Dativekroḍayiṣyantyai kroḍayiṣyantībhyām kroḍayiṣyantībhyaḥ
Ablativekroḍayiṣyantyāḥ kroḍayiṣyantībhyām kroḍayiṣyantībhyaḥ
Genitivekroḍayiṣyantyāḥ kroḍayiṣyantyoḥ kroḍayiṣyantīnām
Locativekroḍayiṣyantyām kroḍayiṣyantyoḥ kroḍayiṣyantīṣu

Compound kroḍayiṣyanti - kroḍayiṣyantī -

Adverb -kroḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria