Declension table of ?kroḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekroḍayiṣyamāṇā kroḍayiṣyamāṇe kroḍayiṣyamāṇāḥ
Vocativekroḍayiṣyamāṇe kroḍayiṣyamāṇe kroḍayiṣyamāṇāḥ
Accusativekroḍayiṣyamāṇām kroḍayiṣyamāṇe kroḍayiṣyamāṇāḥ
Instrumentalkroḍayiṣyamāṇayā kroḍayiṣyamāṇābhyām kroḍayiṣyamāṇābhiḥ
Dativekroḍayiṣyamāṇāyai kroḍayiṣyamāṇābhyām kroḍayiṣyamāṇābhyaḥ
Ablativekroḍayiṣyamāṇāyāḥ kroḍayiṣyamāṇābhyām kroḍayiṣyamāṇābhyaḥ
Genitivekroḍayiṣyamāṇāyāḥ kroḍayiṣyamāṇayoḥ kroḍayiṣyamāṇānām
Locativekroḍayiṣyamāṇāyām kroḍayiṣyamāṇayoḥ kroḍayiṣyamāṇāsu

Adverb -kroḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria