Declension table of ?kroḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekroḍayiṣyamāṇaḥ kroḍayiṣyamāṇau kroḍayiṣyamāṇāḥ
Vocativekroḍayiṣyamāṇa kroḍayiṣyamāṇau kroḍayiṣyamāṇāḥ
Accusativekroḍayiṣyamāṇam kroḍayiṣyamāṇau kroḍayiṣyamāṇān
Instrumentalkroḍayiṣyamāṇena kroḍayiṣyamāṇābhyām kroḍayiṣyamāṇaiḥ kroḍayiṣyamāṇebhiḥ
Dativekroḍayiṣyamāṇāya kroḍayiṣyamāṇābhyām kroḍayiṣyamāṇebhyaḥ
Ablativekroḍayiṣyamāṇāt kroḍayiṣyamāṇābhyām kroḍayiṣyamāṇebhyaḥ
Genitivekroḍayiṣyamāṇasya kroḍayiṣyamāṇayoḥ kroḍayiṣyamāṇānām
Locativekroḍayiṣyamāṇe kroḍayiṣyamāṇayoḥ kroḍayiṣyamāṇeṣu

Compound kroḍayiṣyamāṇa -

Adverb -kroḍayiṣyamāṇam -kroḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria