Declension table of ?kroḍayat

Deva

MasculineSingularDualPlural
Nominativekroḍayan kroḍayantau kroḍayantaḥ
Vocativekroḍayan kroḍayantau kroḍayantaḥ
Accusativekroḍayantam kroḍayantau kroḍayataḥ
Instrumentalkroḍayatā kroḍayadbhyām kroḍayadbhiḥ
Dativekroḍayate kroḍayadbhyām kroḍayadbhyaḥ
Ablativekroḍayataḥ kroḍayadbhyām kroḍayadbhyaḥ
Genitivekroḍayataḥ kroḍayatoḥ kroḍayatām
Locativekroḍayati kroḍayatoḥ kroḍayatsu

Compound kroḍayat -

Adverb -kroḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria