सुबन्तावली ?कोपसन्धुक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाकोपसन्धुक्षणा कोपसन्धुक्षणे कोपसन्धुक्षणाः
सम्बोधनम्कोपसन्धुक्षणे कोपसन्धुक्षणे कोपसन्धुक्षणाः
द्वितीयाकोपसन्धुक्षणाम् कोपसन्धुक्षणे कोपसन्धुक्षणाः
तृतीयाकोपसन्धुक्षणया कोपसन्धुक्षणाभ्याम् कोपसन्धुक्षणाभिः
चतुर्थीकोपसन्धुक्षणायै कोपसन्धुक्षणाभ्याम् कोपसन्धुक्षणाभ्यः
पञ्चमीकोपसन्धुक्षणायाः कोपसन्धुक्षणाभ्याम् कोपसन्धुक्षणाभ्यः
षष्ठीकोपसन्धुक्षणायाः कोपसन्धुक्षणयोः कोपसन्धुक्षणानाम्
सप्तमीकोपसन्धुक्षणायाम् कोपसन्धुक्षणयोः कोपसन्धुक्षणासु

अव्यय ॰कोपसन्धुक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria