सुबन्तावली ?कोलिकगर्दभ

Roma

पुमान्एकद्विबहु
प्रथमाकोलिकगर्दभः कोलिकगर्दभौ कोलिकगर्दभाः
सम्बोधनम्कोलिकगर्दभ कोलिकगर्दभौ कोलिकगर्दभाः
द्वितीयाकोलिकगर्दभम् कोलिकगर्दभौ कोलिकगर्दभान्
तृतीयाकोलिकगर्दभेन कोलिकगर्दभाभ्याम् कोलिकगर्दभैः कोलिकगर्दभेभिः
चतुर्थीकोलिकगर्दभाय कोलिकगर्दभाभ्याम् कोलिकगर्दभेभ्यः
पञ्चमीकोलिकगर्दभात् कोलिकगर्दभाभ्याम् कोलिकगर्दभेभ्यः
षष्ठीकोलिकगर्दभस्य कोलिकगर्दभयोः कोलिकगर्दभानाम्
सप्तमीकोलिकगर्दभे कोलिकगर्दभयोः कोलिकगर्दभेषु

समास कोलिकगर्दभ

अव्यय ॰कोलिकगर्दभम् ॰कोलिकगर्दभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria