सुबन्तावली ?कोलदल

Roma

नपुंसकम्एकद्विबहु
प्रथमाकोलदलम् कोलदले कोलदलानि
सम्बोधनम्कोलदल कोलदले कोलदलानि
द्वितीयाकोलदलम् कोलदले कोलदलानि
तृतीयाकोलदलेन कोलदलाभ्याम् कोलदलैः
चतुर्थीकोलदलाय कोलदलाभ्याम् कोलदलेभ्यः
पञ्चमीकोलदलात् कोलदलाभ्याम् कोलदलेभ्यः
षष्ठीकोलदलस्य कोलदलयोः कोलदलानाम्
सप्तमीकोलदले कोलदलयोः कोलदलेषु

समास कोलदल

अव्यय ॰कोलदलम् ॰कोलदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria