सुबन्तावली ?कोलाविध्वंसिन्

Roma

पुमान्एकद्विबहु
प्रथमाकोलाविध्वंसी कोलाविध्वंसिनौ कोलाविध्वंसिनः
सम्बोधनम्कोलाविध्वंसिन् कोलाविध्वंसिनौ कोलाविध्वंसिनः
द्वितीयाकोलाविध्वंसिनम् कोलाविध्वंसिनौ कोलाविध्वंसिनः
तृतीयाकोलाविध्वंसिना कोलाविध्वंसिभ्याम् कोलाविध्वंसिभिः
चतुर्थीकोलाविध्वंसिने कोलाविध्वंसिभ्याम् कोलाविध्वंसिभ्यः
पञ्चमीकोलाविध्वंसिनः कोलाविध्वंसिभ्याम् कोलाविध्वंसिभ्यः
षष्ठीकोलाविध्वंसिनः कोलाविध्वंसिनोः कोलाविध्वंसिनाम्
सप्तमीकोलाविध्वंसिनि कोलाविध्वंसिनोः कोलाविध्वंसिषु

समास कोलाविध्वंसि

अव्यय ॰कोलाविध्वंसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria