सुबन्तावली ?कोणशङ्कु

Roma

पुमान्एकद्विबहु
प्रथमाकोणशङ्कुः कोणशङ्कू कोणशङ्कवः
सम्बोधनम्कोणशङ्को कोणशङ्कू कोणशङ्कवः
द्वितीयाकोणशङ्कुम् कोणशङ्कू कोणशङ्कून्
तृतीयाकोणशङ्कुना कोणशङ्कुभ्याम् कोणशङ्कुभिः
चतुर्थीकोणशङ्कवे कोणशङ्कुभ्याम् कोणशङ्कुभ्यः
पञ्चमीकोणशङ्कोः कोणशङ्कुभ्याम् कोणशङ्कुभ्यः
षष्ठीकोणशङ्कोः कोणशङ्क्वोः कोणशङ्कूनाम्
सप्तमीकोणशङ्कौ कोणशङ्क्वोः कोणशङ्कुषु

समास कोणशङ्कु

अव्यय ॰कोणशङ्कु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria